A 386-4 Bhaṭṭikāvya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 386/4
Title: Bhaṭṭikāvya
Dimensions: 27.5 x 13.7 cm x 20 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/718
Remarks:


Reel No. A 386-4 Inventory No. 10724

Title Bhaṭṭikāvya

Author Bhaṭṭi

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.5 x 13.7 cm

Folios 20

Lines per Folio 14–15

Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso

Accession No. 4/718

Manuscript Features

This text runs form the very beginning up to the some part of the 19th verse of the 8th chapter (Sarga).

Excerpts

Beginning

śrīgaṇeśāya namaḥ |     |

abhūn nṛpo vibudhasakhaḥ

parantapaḥ śrutānvito daśaratha ity udāhṛtaḥ |

guṇair varaṃ ⁅bhu⁆(2)vanahitacchalena

yaṃ sanātanaḥ pitaram upāgamat svayam | 1 |

so dhyaiṣṭa vedās (!) tridaśān ayaṣṭa

pitṝn apārīt samamaṃ(3)sta bandhūn |

vyajeṣṭa ṣaḍvargam arasta (!) nītau

samūlaghātaṃ nyavadhīd arīṃś ca || (fol. 1v1–3)

End

samāvanta (!) mamābhīṣṭāḥ saṃkalpās tvayy upāgate |

kena (14) saṃvidrate vāyor mainākādrir yathā sakhā |

yatnād upahvaye prītaḥ saṃhvayasva vivakṣitam |

dyām ivāhvaya(15)mānan tam avocad bhūdharaṃ kapiḥ |

upakūpantam (!) atyarthaṃ prakurvāṇo nujīvivat |

kulabhāryāṃ prakurvāṇam ahaṃ /// (fol. 20v13–15)

«Sub-colophon:»

iti śrībhaṭṭikāvye rāvaṇavadhe (kā(14)vyasyādhikārakāṇḍe) saptamaḥ sarggaḥ samagāt | (fol. 20r13–14)

Microfilm Details

Reel No. A 386/4

Date of Filming 10-07-1972

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 16v–17r and fols.20r and 20v filmed in reverse order.

Catalogued by

Date 08-09-2006

Bibliography