A 386-4 Bhaṭṭikāvya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 386/4
Title: Bhaṭṭikāvya
Dimensions: 27.5 x 13.7 cm x 20 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/718
Remarks:
Reel No. A 386-4 Inventory No. 10724
Title Bhaṭṭikāvya
Author Bhaṭṭi
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 27.5 x 13.7 cm
Folios 20
Lines per Folio 14–15
Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso
Accession No. 4/718
Manuscript Features
This text runs form the very beginning up to the some part of the 19th verse of the 8th chapter (Sarga).
Excerpts
Beginning
śrīgaṇeśāya namaḥ | |
abhūn nṛpo vibudhasakhaḥ
parantapaḥ śrutānvito daśaratha ity udāhṛtaḥ |
guṇair varaṃ ⁅bhu⁆(2)vanahitacchalena
yaṃ sanātanaḥ pitaram upāgamat svayam | 1 |
so dhyaiṣṭa vedās (!) tridaśān ayaṣṭa
pitṝn apārīt samamaṃ(3)sta bandhūn |
vyajeṣṭa ṣaḍvargam arasta (!) nītau
samūlaghātaṃ nyavadhīd arīṃś ca || (fol. 1v1–3)
End
samāvanta (!) mamābhīṣṭāḥ saṃkalpās tvayy upāgate |
kena (14) saṃvidrate vāyor mainākādrir yathā sakhā |
yatnād upahvaye prītaḥ saṃhvayasva vivakṣitam |
dyām ivāhvaya(15)mānan tam avocad bhūdharaṃ kapiḥ |
upakūpantam (!) atyarthaṃ prakurvāṇo nujīvivat |
kulabhāryāṃ prakurvāṇam ahaṃ /// (fol. 20v13–15)
«Sub-colophon:»
iti śrībhaṭṭikāvye rāvaṇavadhe (kā(14)vyasyādhikārakāṇḍe) saptamaḥ sarggaḥ samagāt | (fol. 20r13–14)
Microfilm Details
Reel No. A 386/4
Date of Filming 10-07-1972
Exposures 24
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 16v–17r and fols.20r and 20v filmed in reverse order.
Catalogued by
Date 08-09-2006
Bibliography